Declension table of ?agniṣṭomayājinī

Deva

FeminineSingularDualPlural
Nominativeagniṣṭomayājinī agniṣṭomayājinyau agniṣṭomayājinyaḥ
Vocativeagniṣṭomayājini agniṣṭomayājinyau agniṣṭomayājinyaḥ
Accusativeagniṣṭomayājinīm agniṣṭomayājinyau agniṣṭomayājinīḥ
Instrumentalagniṣṭomayājinyā agniṣṭomayājinībhyām agniṣṭomayājinībhiḥ
Dativeagniṣṭomayājinyai agniṣṭomayājinībhyām agniṣṭomayājinībhyaḥ
Ablativeagniṣṭomayājinyāḥ agniṣṭomayājinībhyām agniṣṭomayājinībhyaḥ
Genitiveagniṣṭomayājinyāḥ agniṣṭomayājinyoḥ agniṣṭomayājinīnām
Locativeagniṣṭomayājinyām agniṣṭomayājinyoḥ agniṣṭomayājinīṣu

Compound agniṣṭomayājini - agniṣṭomayājinī -

Adverb -agniṣṭomayājini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria