Declension table of ?agniṣṭomayājin

Deva

NeuterSingularDualPlural
Nominativeagniṣṭomayāji agniṣṭomayājinī agniṣṭomayājīni
Vocativeagniṣṭomayājin agniṣṭomayāji agniṣṭomayājinī agniṣṭomayājīni
Accusativeagniṣṭomayāji agniṣṭomayājinī agniṣṭomayājīni
Instrumentalagniṣṭomayājinā agniṣṭomayājibhyām agniṣṭomayājibhiḥ
Dativeagniṣṭomayājine agniṣṭomayājibhyām agniṣṭomayājibhyaḥ
Ablativeagniṣṭomayājinaḥ agniṣṭomayājibhyām agniṣṭomayājibhyaḥ
Genitiveagniṣṭomayājinaḥ agniṣṭomayājinoḥ agniṣṭomayājinām
Locativeagniṣṭomayājini agniṣṭomayājinoḥ agniṣṭomayājiṣu

Compound agniṣṭomayāji -

Adverb -agniṣṭomayāji

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria