Declension table of ?agniṣṭomayājin

Deva

MasculineSingularDualPlural
Nominativeagniṣṭomayājī agniṣṭomayājinau agniṣṭomayājinaḥ
Vocativeagniṣṭomayājin agniṣṭomayājinau agniṣṭomayājinaḥ
Accusativeagniṣṭomayājinam agniṣṭomayājinau agniṣṭomayājinaḥ
Instrumentalagniṣṭomayājinā agniṣṭomayājibhyām agniṣṭomayājibhiḥ
Dativeagniṣṭomayājine agniṣṭomayājibhyām agniṣṭomayājibhyaḥ
Ablativeagniṣṭomayājinaḥ agniṣṭomayājibhyām agniṣṭomayājibhyaḥ
Genitiveagniṣṭomayājinaḥ agniṣṭomayājinoḥ agniṣṭomayājinām
Locativeagniṣṭomayājini agniṣṭomayājinoḥ agniṣṭomayājiṣu

Compound agniṣṭomayāji -

Adverb -agniṣṭomayāji

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria