Declension table of ?agniṣṭomasadya

Deva

NeuterSingularDualPlural
Nominativeagniṣṭomasadyam agniṣṭomasadye agniṣṭomasadyāni
Vocativeagniṣṭomasadya agniṣṭomasadye agniṣṭomasadyāni
Accusativeagniṣṭomasadyam agniṣṭomasadye agniṣṭomasadyāni
Instrumentalagniṣṭomasadyena agniṣṭomasadyābhyām agniṣṭomasadyaiḥ
Dativeagniṣṭomasadyāya agniṣṭomasadyābhyām agniṣṭomasadyebhyaḥ
Ablativeagniṣṭomasadyāt agniṣṭomasadyābhyām agniṣṭomasadyebhyaḥ
Genitiveagniṣṭomasadyasya agniṣṭomasadyayoḥ agniṣṭomasadyānām
Locativeagniṣṭomasadye agniṣṭomasadyayoḥ agniṣṭomasadyeṣu

Compound agniṣṭomasadya -

Adverb -agniṣṭomasadyam -agniṣṭomasadyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria