Declension table of ?agniṣṭomasadā

Deva

FeminineSingularDualPlural
Nominativeagniṣṭomasadā agniṣṭomasade agniṣṭomasadāḥ
Vocativeagniṣṭomasade agniṣṭomasade agniṣṭomasadāḥ
Accusativeagniṣṭomasadām agniṣṭomasade agniṣṭomasadāḥ
Instrumentalagniṣṭomasadayā agniṣṭomasadābhyām agniṣṭomasadābhiḥ
Dativeagniṣṭomasadāyai agniṣṭomasadābhyām agniṣṭomasadābhyaḥ
Ablativeagniṣṭomasadāyāḥ agniṣṭomasadābhyām agniṣṭomasadābhyaḥ
Genitiveagniṣṭomasadāyāḥ agniṣṭomasadayoḥ agniṣṭomasadānām
Locativeagniṣṭomasadāyām agniṣṭomasadayoḥ agniṣṭomasadāsu

Adverb -agniṣṭomasadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria