Declension table of ?agniṣṭomasad

Deva

NeuterSingularDualPlural
Nominativeagniṣṭomasat agniṣṭomasadī agniṣṭomasandi
Vocativeagniṣṭomasat agniṣṭomasadī agniṣṭomasandi
Accusativeagniṣṭomasat agniṣṭomasadī agniṣṭomasandi
Instrumentalagniṣṭomasadā agniṣṭomasadbhyām agniṣṭomasadbhiḥ
Dativeagniṣṭomasade agniṣṭomasadbhyām agniṣṭomasadbhyaḥ
Ablativeagniṣṭomasadaḥ agniṣṭomasadbhyām agniṣṭomasadbhyaḥ
Genitiveagniṣṭomasadaḥ agniṣṭomasadoḥ agniṣṭomasadām
Locativeagniṣṭomasadi agniṣṭomasadoḥ agniṣṭomasatsu

Compound agniṣṭomasat -

Adverb -agniṣṭomasat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria