Declension table of ?agniṣṭomasāman

Deva

NeuterSingularDualPlural
Nominativeagniṣṭomasāma agniṣṭomasāmnī agniṣṭomasāmāni
Vocativeagniṣṭomasāman agniṣṭomasāma agniṣṭomasāmnī agniṣṭomasāmāni
Accusativeagniṣṭomasāma agniṣṭomasāmnī agniṣṭomasāmāni
Instrumentalagniṣṭomasāmnā agniṣṭomasāmabhyām agniṣṭomasāmabhiḥ
Dativeagniṣṭomasāmne agniṣṭomasāmabhyām agniṣṭomasāmabhyaḥ
Ablativeagniṣṭomasāmnaḥ agniṣṭomasāmabhyām agniṣṭomasāmabhyaḥ
Genitiveagniṣṭomasāmnaḥ agniṣṭomasāmnoḥ agniṣṭomasāmnām
Locativeagniṣṭomasāmni agniṣṭomasāmani agniṣṭomasāmnoḥ agniṣṭomasāmasu

Compound agniṣṭomasāma -

Adverb -agniṣṭomasāma -agniṣṭomasāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria