Declension table of ?agniṣṭomahotra

Deva

NeuterSingularDualPlural
Nominativeagniṣṭomahotram agniṣṭomahotre agniṣṭomahotrāṇi
Vocativeagniṣṭomahotra agniṣṭomahotre agniṣṭomahotrāṇi
Accusativeagniṣṭomahotram agniṣṭomahotre agniṣṭomahotrāṇi
Instrumentalagniṣṭomahotreṇa agniṣṭomahotrābhyām agniṣṭomahotraiḥ
Dativeagniṣṭomahotrāya agniṣṭomahotrābhyām agniṣṭomahotrebhyaḥ
Ablativeagniṣṭomahotrāt agniṣṭomahotrābhyām agniṣṭomahotrebhyaḥ
Genitiveagniṣṭomahotrasya agniṣṭomahotrayoḥ agniṣṭomahotrāṇām
Locativeagniṣṭomahotre agniṣṭomahotrayoḥ agniṣṭomahotreṣu

Compound agniṣṭomahotra -

Adverb -agniṣṭomahotram -agniṣṭomahotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria