Declension table of ?agniṣṭhikā

Deva

FeminineSingularDualPlural
Nominativeagniṣṭhikā agniṣṭhike agniṣṭhikāḥ
Vocativeagniṣṭhike agniṣṭhike agniṣṭhikāḥ
Accusativeagniṣṭhikām agniṣṭhike agniṣṭhikāḥ
Instrumentalagniṣṭhikayā agniṣṭhikābhyām agniṣṭhikābhiḥ
Dativeagniṣṭhikāyai agniṣṭhikābhyām agniṣṭhikābhyaḥ
Ablativeagniṣṭhikāyāḥ agniṣṭhikābhyām agniṣṭhikābhyaḥ
Genitiveagniṣṭhikāyāḥ agniṣṭhikayoḥ agniṣṭhikānām
Locativeagniṣṭhikāyām agniṣṭhikayoḥ agniṣṭhikāsu

Adverb -agniṣṭhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria