Declension table of ?agniṣṭha

Deva

NeuterSingularDualPlural
Nominativeagniṣṭham agniṣṭhe agniṣṭhāni
Vocativeagniṣṭha agniṣṭhe agniṣṭhāni
Accusativeagniṣṭham agniṣṭhe agniṣṭhāni
Instrumentalagniṣṭhena agniṣṭhābhyām agniṣṭhaiḥ
Dativeagniṣṭhāya agniṣṭhābhyām agniṣṭhebhyaḥ
Ablativeagniṣṭhāt agniṣṭhābhyām agniṣṭhebhyaḥ
Genitiveagniṣṭhasya agniṣṭhayoḥ agniṣṭhānām
Locativeagniṣṭhe agniṣṭhayoḥ agniṣṭheṣu

Compound agniṣṭha -

Adverb -agniṣṭham -agniṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria