Declension table of ?agniṣṭha

Deva

MasculineSingularDualPlural
Nominativeagniṣṭhaḥ agniṣṭhau agniṣṭhāḥ
Vocativeagniṣṭha agniṣṭhau agniṣṭhāḥ
Accusativeagniṣṭham agniṣṭhau agniṣṭhān
Instrumentalagniṣṭhena agniṣṭhābhyām agniṣṭhaiḥ agniṣṭhebhiḥ
Dativeagniṣṭhāya agniṣṭhābhyām agniṣṭhebhyaḥ
Ablativeagniṣṭhāt agniṣṭhābhyām agniṣṭhebhyaḥ
Genitiveagniṣṭhasya agniṣṭhayoḥ agniṣṭhānām
Locativeagniṣṭhe agniṣṭhayoḥ agniṣṭheṣu

Compound agniṣṭha -

Adverb -agniṣṭham -agniṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria