Declension table of agīta

Deva

MasculineSingularDualPlural
Nominativeagītaḥ agītau agītāḥ
Vocativeagīta agītau agītāḥ
Accusativeagītam agītau agītān
Instrumentalagītena agītābhyām agītaiḥ
Dativeagītāya agītābhyām agītebhyaḥ
Ablativeagītāt agītābhyām agītebhyaḥ
Genitiveagītasya agītayoḥ agītānām
Locativeagīte agītayoḥ agīteṣu

Compound agīta -

Adverb -agītam -agītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria