Declension table of aghoracakṣus

Deva

NeuterSingularDualPlural
Nominativeaghoracakṣuḥ aghoracakṣuṣī aghoracakṣūṃṣi
Vocativeaghoracakṣuḥ aghoracakṣuṣī aghoracakṣūṃṣi
Accusativeaghoracakṣuḥ aghoracakṣuṣī aghoracakṣūṃṣi
Instrumentalaghoracakṣuṣā aghoracakṣurbhyām aghoracakṣurbhiḥ
Dativeaghoracakṣuṣe aghoracakṣurbhyām aghoracakṣurbhyaḥ
Ablativeaghoracakṣuṣaḥ aghoracakṣurbhyām aghoracakṣurbhyaḥ
Genitiveaghoracakṣuṣaḥ aghoracakṣuṣoḥ aghoracakṣuṣām
Locativeaghoracakṣuṣi aghoracakṣuṣoḥ aghoracakṣuḥṣu

Compound aghoracakṣus -

Adverb -aghoracakṣus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria