Declension table of ?aghoracakṣuṣā

Deva

FeminineSingularDualPlural
Nominativeaghoracakṣuṣā aghoracakṣuṣe aghoracakṣuṣāḥ
Vocativeaghoracakṣuṣe aghoracakṣuṣe aghoracakṣuṣāḥ
Accusativeaghoracakṣuṣām aghoracakṣuṣe aghoracakṣuṣāḥ
Instrumentalaghoracakṣuṣayā aghoracakṣuṣābhyām aghoracakṣuṣābhiḥ
Dativeaghoracakṣuṣāyai aghoracakṣuṣābhyām aghoracakṣuṣābhyaḥ
Ablativeaghoracakṣuṣāyāḥ aghoracakṣuṣābhyām aghoracakṣuṣābhyaḥ
Genitiveaghoracakṣuṣāyāḥ aghoracakṣuṣayoḥ aghoracakṣuṣāṇām
Locativeaghoracakṣuṣāyām aghoracakṣuṣayoḥ aghoracakṣuṣāsu

Adverb -aghoracakṣuṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria