Declension table of ?aghnyatva

Deva

NeuterSingularDualPlural
Nominativeaghnyatvam aghnyatve aghnyatvāni
Vocativeaghnyatva aghnyatve aghnyatvāni
Accusativeaghnyatvam aghnyatve aghnyatvāni
Instrumentalaghnyatvena aghnyatvābhyām aghnyatvaiḥ
Dativeaghnyatvāya aghnyatvābhyām aghnyatvebhyaḥ
Ablativeaghnyatvāt aghnyatvābhyām aghnyatvebhyaḥ
Genitiveaghnyatvasya aghnyatvayoḥ aghnyatvānām
Locativeaghnyatve aghnyatvayoḥ aghnyatveṣu

Compound aghnyatva -

Adverb -aghnyatvam -aghnyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria