Declension table of ?aghaviṣa

Deva

NeuterSingularDualPlural
Nominativeaghaviṣam aghaviṣe aghaviṣāṇi
Vocativeaghaviṣa aghaviṣe aghaviṣāṇi
Accusativeaghaviṣam aghaviṣe aghaviṣāṇi
Instrumentalaghaviṣeṇa aghaviṣābhyām aghaviṣaiḥ
Dativeaghaviṣāya aghaviṣābhyām aghaviṣebhyaḥ
Ablativeaghaviṣāt aghaviṣābhyām aghaviṣebhyaḥ
Genitiveaghaviṣasya aghaviṣayoḥ aghaviṣāṇām
Locativeaghaviṣe aghaviṣayoḥ aghaviṣeṣu

Compound aghaviṣa -

Adverb -aghaviṣam -aghaviṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria