Declension table of ?aghaviṣa

Deva

MasculineSingularDualPlural
Nominativeaghaviṣaḥ aghaviṣau aghaviṣāḥ
Vocativeaghaviṣa aghaviṣau aghaviṣāḥ
Accusativeaghaviṣam aghaviṣau aghaviṣān
Instrumentalaghaviṣeṇa aghaviṣābhyām aghaviṣaiḥ aghaviṣebhiḥ
Dativeaghaviṣāya aghaviṣābhyām aghaviṣebhyaḥ
Ablativeaghaviṣāt aghaviṣābhyām aghaviṣebhyaḥ
Genitiveaghaviṣasya aghaviṣayoḥ aghaviṣāṇām
Locativeaghaviṣe aghaviṣayoḥ aghaviṣeṣu

Compound aghaviṣa -

Adverb -aghaviṣam -aghaviṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria