Declension table of ?aghavatā

Deva

FeminineSingularDualPlural
Nominativeaghavatā aghavate aghavatāḥ
Vocativeaghavate aghavate aghavatāḥ
Accusativeaghavatām aghavate aghavatāḥ
Instrumentalaghavatayā aghavatābhyām aghavatābhiḥ
Dativeaghavatāyai aghavatābhyām aghavatābhyaḥ
Ablativeaghavatāyāḥ aghavatābhyām aghavatābhyaḥ
Genitiveaghavatāyāḥ aghavatayoḥ aghavatānām
Locativeaghavatāyām aghavatayoḥ aghavatāsu

Adverb -aghavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria