Declension table of ?aghaughamarṣaṇā

Deva

FeminineSingularDualPlural
Nominativeaghaughamarṣaṇā aghaughamarṣaṇe aghaughamarṣaṇāḥ
Vocativeaghaughamarṣaṇe aghaughamarṣaṇe aghaughamarṣaṇāḥ
Accusativeaghaughamarṣaṇām aghaughamarṣaṇe aghaughamarṣaṇāḥ
Instrumentalaghaughamarṣaṇayā aghaughamarṣaṇābhyām aghaughamarṣaṇābhiḥ
Dativeaghaughamarṣaṇāyai aghaughamarṣaṇābhyām aghaughamarṣaṇābhyaḥ
Ablativeaghaughamarṣaṇāyāḥ aghaughamarṣaṇābhyām aghaughamarṣaṇābhyaḥ
Genitiveaghaughamarṣaṇāyāḥ aghaughamarṣaṇayoḥ aghaughamarṣaṇānām
Locativeaghaughamarṣaṇāyām aghaughamarṣaṇayoḥ aghaughamarṣaṇāsu

Adverb -aghaughamarṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria