Declension table of ?aghaughamarṣaṇa

Deva

NeuterSingularDualPlural
Nominativeaghaughamarṣaṇam aghaughamarṣaṇe aghaughamarṣaṇāni
Vocativeaghaughamarṣaṇa aghaughamarṣaṇe aghaughamarṣaṇāni
Accusativeaghaughamarṣaṇam aghaughamarṣaṇe aghaughamarṣaṇāni
Instrumentalaghaughamarṣaṇena aghaughamarṣaṇābhyām aghaughamarṣaṇaiḥ
Dativeaghaughamarṣaṇāya aghaughamarṣaṇābhyām aghaughamarṣaṇebhyaḥ
Ablativeaghaughamarṣaṇāt aghaughamarṣaṇābhyām aghaughamarṣaṇebhyaḥ
Genitiveaghaughamarṣaṇasya aghaughamarṣaṇayoḥ aghaughamarṣaṇānām
Locativeaghaughamarṣaṇe aghaughamarṣaṇayoḥ aghaughamarṣaṇeṣu

Compound aghaughamarṣaṇa -

Adverb -aghaughamarṣaṇam -aghaughamarṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria