Declension table of ?aghaughamarṣaṇa

Deva

MasculineSingularDualPlural
Nominativeaghaughamarṣaṇaḥ aghaughamarṣaṇau aghaughamarṣaṇāḥ
Vocativeaghaughamarṣaṇa aghaughamarṣaṇau aghaughamarṣaṇāḥ
Accusativeaghaughamarṣaṇam aghaughamarṣaṇau aghaughamarṣaṇān
Instrumentalaghaughamarṣaṇena aghaughamarṣaṇābhyām aghaughamarṣaṇaiḥ aghaughamarṣaṇebhiḥ
Dativeaghaughamarṣaṇāya aghaughamarṣaṇābhyām aghaughamarṣaṇebhyaḥ
Ablativeaghaughamarṣaṇāt aghaughamarṣaṇābhyām aghaughamarṣaṇebhyaḥ
Genitiveaghaughamarṣaṇasya aghaughamarṣaṇayoḥ aghaughamarṣaṇānām
Locativeaghaughamarṣaṇe aghaughamarṣaṇayoḥ aghaughamarṣaṇeṣu

Compound aghaughamarṣaṇa -

Adverb -aghaughamarṣaṇam -aghaughamarṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria