Declension table of ?aghanāśakā

Deva

FeminineSingularDualPlural
Nominativeaghanāśakā aghanāśake aghanāśakāḥ
Vocativeaghanāśake aghanāśake aghanāśakāḥ
Accusativeaghanāśakām aghanāśake aghanāśakāḥ
Instrumentalaghanāśakayā aghanāśakābhyām aghanāśakābhiḥ
Dativeaghanāśakāyai aghanāśakābhyām aghanāśakābhyaḥ
Ablativeaghanāśakāyāḥ aghanāśakābhyām aghanāśakābhyaḥ
Genitiveaghanāśakāyāḥ aghanāśakayoḥ aghanāśakānām
Locativeaghanāśakāyām aghanāśakayoḥ aghanāśakāsu

Adverb -aghanāśakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria