Declension table of ?aghanāśaka

Deva

NeuterSingularDualPlural
Nominativeaghanāśakam aghanāśake aghanāśakāni
Vocativeaghanāśaka aghanāśake aghanāśakāni
Accusativeaghanāśakam aghanāśake aghanāśakāni
Instrumentalaghanāśakena aghanāśakābhyām aghanāśakaiḥ
Dativeaghanāśakāya aghanāśakābhyām aghanāśakebhyaḥ
Ablativeaghanāśakāt aghanāśakābhyām aghanāśakebhyaḥ
Genitiveaghanāśakasya aghanāśakayoḥ aghanāśakānām
Locativeaghanāśake aghanāśakayoḥ aghanāśakeṣu

Compound aghanāśaka -

Adverb -aghanāśakam -aghanāśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria