Declension table of ?aghanāśaka

Deva

MasculineSingularDualPlural
Nominativeaghanāśakaḥ aghanāśakau aghanāśakāḥ
Vocativeaghanāśaka aghanāśakau aghanāśakāḥ
Accusativeaghanāśakam aghanāśakau aghanāśakān
Instrumentalaghanāśakena aghanāśakābhyām aghanāśakaiḥ aghanāśakebhiḥ
Dativeaghanāśakāya aghanāśakābhyām aghanāśakebhyaḥ
Ablativeaghanāśakāt aghanāśakābhyām aghanāśakebhyaḥ
Genitiveaghanāśakasya aghanāśakayoḥ aghanāśakānām
Locativeaghanāśake aghanāśakayoḥ aghanāśakeṣu

Compound aghanāśaka -

Adverb -aghanāśakam -aghanāśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria