Declension table of ?aghātin

Deva

NeuterSingularDualPlural
Nominativeaghāti aghātinī aghātīni
Vocativeaghātin aghāti aghātinī aghātīni
Accusativeaghāti aghātinī aghātīni
Instrumentalaghātinā aghātibhyām aghātibhiḥ
Dativeaghātine aghātibhyām aghātibhyaḥ
Ablativeaghātinaḥ aghātibhyām aghātibhyaḥ
Genitiveaghātinaḥ aghātinoḥ aghātinām
Locativeaghātini aghātinoḥ aghātiṣu

Compound aghāti -

Adverb -aghāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria