Declension table of ?aghāsaka

Deva

NeuterSingularDualPlural
Nominativeaghāsakam aghāsake aghāsakāni
Vocativeaghāsaka aghāsake aghāsakāni
Accusativeaghāsakam aghāsake aghāsakāni
Instrumentalaghāsakena aghāsakābhyām aghāsakaiḥ
Dativeaghāsakāya aghāsakābhyām aghāsakebhyaḥ
Ablativeaghāsakāt aghāsakābhyām aghāsakebhyaḥ
Genitiveaghāsakasya aghāsakayoḥ aghāsakānām
Locativeaghāsake aghāsakayoḥ aghāsakeṣu

Compound aghāsaka -

Adverb -aghāsakam -aghāsakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria