Declension table of ?aghaṭitaghaṭitā

Deva

FeminineSingularDualPlural
Nominativeaghaṭitaghaṭitā aghaṭitaghaṭite aghaṭitaghaṭitāḥ
Vocativeaghaṭitaghaṭite aghaṭitaghaṭite aghaṭitaghaṭitāḥ
Accusativeaghaṭitaghaṭitām aghaṭitaghaṭite aghaṭitaghaṭitāḥ
Instrumentalaghaṭitaghaṭitayā aghaṭitaghaṭitābhyām aghaṭitaghaṭitābhiḥ
Dativeaghaṭitaghaṭitāyai aghaṭitaghaṭitābhyām aghaṭitaghaṭitābhyaḥ
Ablativeaghaṭitaghaṭitāyāḥ aghaṭitaghaṭitābhyām aghaṭitaghaṭitābhyaḥ
Genitiveaghaṭitaghaṭitāyāḥ aghaṭitaghaṭitayoḥ aghaṭitaghaṭitānām
Locativeaghaṭitaghaṭitāyām aghaṭitaghaṭitayoḥ aghaṭitaghaṭitāsu

Adverb -aghaṭitaghaṭitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria