Declension table of ?aghaṭamāna

Deva

NeuterSingularDualPlural
Nominativeaghaṭamānam aghaṭamāne aghaṭamānāni
Vocativeaghaṭamāna aghaṭamāne aghaṭamānāni
Accusativeaghaṭamānam aghaṭamāne aghaṭamānāni
Instrumentalaghaṭamānena aghaṭamānābhyām aghaṭamānaiḥ
Dativeaghaṭamānāya aghaṭamānābhyām aghaṭamānebhyaḥ
Ablativeaghaṭamānāt aghaṭamānābhyām aghaṭamānebhyaḥ
Genitiveaghaṭamānasya aghaṭamānayoḥ aghaṭamānānām
Locativeaghaṭamāne aghaṭamānayoḥ aghaṭamāneṣu

Compound aghaṭamāna -

Adverb -aghaṭamānam -aghaṭamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria