Declension table of ?aghaṭamāna

Deva

MasculineSingularDualPlural
Nominativeaghaṭamānaḥ aghaṭamānau aghaṭamānāḥ
Vocativeaghaṭamāna aghaṭamānau aghaṭamānāḥ
Accusativeaghaṭamānam aghaṭamānau aghaṭamānān
Instrumentalaghaṭamānena aghaṭamānābhyām aghaṭamānaiḥ aghaṭamānebhiḥ
Dativeaghaṭamānāya aghaṭamānābhyām aghaṭamānebhyaḥ
Ablativeaghaṭamānāt aghaṭamānābhyām aghaṭamānebhyaḥ
Genitiveaghaṭamānasya aghaṭamānayoḥ aghaṭamānānām
Locativeaghaṭamāne aghaṭamānayoḥ aghaṭamāneṣu

Compound aghaṭamāna -

Adverb -aghaṭamānam -aghaṭamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria