Declension table of ?aghaṇṭa

Deva

MasculineSingularDualPlural
Nominativeaghaṇṭaḥ aghaṇṭau aghaṇṭāḥ
Vocativeaghaṇṭa aghaṇṭau aghaṇṭāḥ
Accusativeaghaṇṭam aghaṇṭau aghaṇṭān
Instrumentalaghaṇṭena aghaṇṭābhyām aghaṇṭaiḥ aghaṇṭebhiḥ
Dativeaghaṇṭāya aghaṇṭābhyām aghaṇṭebhyaḥ
Ablativeaghaṇṭāt aghaṇṭābhyām aghaṇṭebhyaḥ
Genitiveaghaṇṭasya aghaṇṭayoḥ aghaṇṭānām
Locativeaghaṇṭe aghaṇṭayoḥ aghaṇṭeṣu

Compound aghaṇṭa -

Adverb -aghaṇṭam -aghaṇṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria