Declension table of ?aghṛṇin

Deva

MasculineSingularDualPlural
Nominativeaghṛṇī aghṛṇinau aghṛṇinaḥ
Vocativeaghṛṇin aghṛṇinau aghṛṇinaḥ
Accusativeaghṛṇinam aghṛṇinau aghṛṇinaḥ
Instrumentalaghṛṇinā aghṛṇibhyām aghṛṇibhiḥ
Dativeaghṛṇine aghṛṇibhyām aghṛṇibhyaḥ
Ablativeaghṛṇinaḥ aghṛṇibhyām aghṛṇibhyaḥ
Genitiveaghṛṇinaḥ aghṛṇinoḥ aghṛṇinām
Locativeaghṛṇini aghṛṇinoḥ aghṛṇiṣu

Compound aghṛṇi -

Adverb -aghṛṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria