Declension table of ?aghṛṇa

Deva

NeuterSingularDualPlural
Nominativeaghṛṇam aghṛṇe aghṛṇāni
Vocativeaghṛṇa aghṛṇe aghṛṇāni
Accusativeaghṛṇam aghṛṇe aghṛṇāni
Instrumentalaghṛṇena aghṛṇābhyām aghṛṇaiḥ
Dativeaghṛṇāya aghṛṇābhyām aghṛṇebhyaḥ
Ablativeaghṛṇāt aghṛṇābhyām aghṛṇebhyaḥ
Genitiveaghṛṇasya aghṛṇayoḥ aghṛṇānām
Locativeaghṛṇe aghṛṇayoḥ aghṛṇeṣu

Compound aghṛṇa -

Adverb -aghṛṇam -aghṛṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria