Declension table of ?aghṛṇa

Deva

MasculineSingularDualPlural
Nominativeaghṛṇaḥ aghṛṇau aghṛṇāḥ
Vocativeaghṛṇa aghṛṇau aghṛṇāḥ
Accusativeaghṛṇam aghṛṇau aghṛṇān
Instrumentalaghṛṇena aghṛṇābhyām aghṛṇaiḥ aghṛṇebhiḥ
Dativeaghṛṇāya aghṛṇābhyām aghṛṇebhyaḥ
Ablativeaghṛṇāt aghṛṇābhyām aghṛṇebhyaḥ
Genitiveaghṛṇasya aghṛṇayoḥ aghṛṇānām
Locativeaghṛṇe aghṛṇayoḥ aghṛṇeṣu

Compound aghṛṇa -

Adverb -aghṛṇam -aghṛṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria