Declension table of ?agastyagṛhaspatikā

Deva

FeminineSingularDualPlural
Nominativeagastyagṛhaspatikā agastyagṛhaspatike agastyagṛhaspatikāḥ
Vocativeagastyagṛhaspatike agastyagṛhaspatike agastyagṛhaspatikāḥ
Accusativeagastyagṛhaspatikām agastyagṛhaspatike agastyagṛhaspatikāḥ
Instrumentalagastyagṛhaspatikayā agastyagṛhaspatikābhyām agastyagṛhaspatikābhiḥ
Dativeagastyagṛhaspatikāyai agastyagṛhaspatikābhyām agastyagṛhaspatikābhyaḥ
Ablativeagastyagṛhaspatikāyāḥ agastyagṛhaspatikābhyām agastyagṛhaspatikābhyaḥ
Genitiveagastyagṛhaspatikāyāḥ agastyagṛhaspatikayoḥ agastyagṛhaspatikānām
Locativeagastyagṛhaspatikāyām agastyagṛhaspatikayoḥ agastyagṛhaspatikāsu

Adverb -agastyagṛhaspatikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria