Declension table of ?agastyagṛhaspatika

Deva

MasculineSingularDualPlural
Nominativeagastyagṛhaspatikaḥ agastyagṛhaspatikau agastyagṛhaspatikāḥ
Vocativeagastyagṛhaspatika agastyagṛhaspatikau agastyagṛhaspatikāḥ
Accusativeagastyagṛhaspatikam agastyagṛhaspatikau agastyagṛhaspatikān
Instrumentalagastyagṛhaspatikena agastyagṛhaspatikābhyām agastyagṛhaspatikaiḥ agastyagṛhaspatikebhiḥ
Dativeagastyagṛhaspatikāya agastyagṛhaspatikābhyām agastyagṛhaspatikebhyaḥ
Ablativeagastyagṛhaspatikāt agastyagṛhaspatikābhyām agastyagṛhaspatikebhyaḥ
Genitiveagastyagṛhaspatikasya agastyagṛhaspatikayoḥ agastyagṛhaspatikānām
Locativeagastyagṛhaspatike agastyagṛhaspatikayoḥ agastyagṛhaspatikeṣu

Compound agastyagṛhaspatika -

Adverb -agastyagṛhaspatikam -agastyagṛhaspatikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria