Declension table of ?agastyacāra

Deva

MasculineSingularDualPlural
Nominativeagastyacāraḥ agastyacārau agastyacārāḥ
Vocativeagastyacāra agastyacārau agastyacārāḥ
Accusativeagastyacāram agastyacārau agastyacārān
Instrumentalagastyacāreṇa agastyacārābhyām agastyacāraiḥ agastyacārebhiḥ
Dativeagastyacārāya agastyacārābhyām agastyacārebhyaḥ
Ablativeagastyacārāt agastyacārābhyām agastyacārebhyaḥ
Genitiveagastyacārasya agastyacārayoḥ agastyacārāṇām
Locativeagastyacāre agastyacārayoḥ agastyacāreṣu

Compound agastyacāra -

Adverb -agastyacāram -agastyacārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria