Declension table of agastīya

Deva

MasculineSingularDualPlural
Nominativeagastīyaḥ agastīyau agastīyāḥ
Vocativeagastīya agastīyau agastīyāḥ
Accusativeagastīyam agastīyau agastīyān
Instrumentalagastīyena agastīyābhyām agastīyaiḥ
Dativeagastīyāya agastīyābhyām agastīyebhyaḥ
Ablativeagastīyāt agastīyābhyām agastīyebhyaḥ
Genitiveagastīyasya agastīyayoḥ agastīyānām
Locativeagastīye agastīyayoḥ agastīyeṣu

Compound agastīya -

Adverb -agastīyam -agastīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria