Declension table of ?agartaskandya

Deva

MasculineSingularDualPlural
Nominativeagartaskandyaḥ agartaskandyau agartaskandyāḥ
Vocativeagartaskandya agartaskandyau agartaskandyāḥ
Accusativeagartaskandyam agartaskandyau agartaskandyān
Instrumentalagartaskandyena agartaskandyābhyām agartaskandyaiḥ agartaskandyebhiḥ
Dativeagartaskandyāya agartaskandyābhyām agartaskandyebhyaḥ
Ablativeagartaskandyāt agartaskandyābhyām agartaskandyebhyaḥ
Genitiveagartaskandyasya agartaskandyayoḥ agartaskandyānām
Locativeagartaskandye agartaskandyayoḥ agartaskandyeṣu

Compound agartaskandya -

Adverb -agartaskandyam -agartaskandyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria