Declension table of ?agartamit

Deva

MasculineSingularDualPlural
Nominativeagartamit agartamitau agartamitaḥ
Vocativeagartamit agartamitau agartamitaḥ
Accusativeagartamitam agartamitau agartamitaḥ
Instrumentalagartamitā agartamidbhyām agartamidbhiḥ
Dativeagartamite agartamidbhyām agartamidbhyaḥ
Ablativeagartamitaḥ agartamidbhyām agartamidbhyaḥ
Genitiveagartamitaḥ agartamitoḥ agartamitām
Locativeagartamiti agartamitoḥ agartamitsu

Compound agartamit -

Adverb -agartamit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria