Declension table of ?agarhita

Deva

MasculineSingularDualPlural
Nominativeagarhitaḥ agarhitau agarhitāḥ
Vocativeagarhita agarhitau agarhitāḥ
Accusativeagarhitam agarhitau agarhitān
Instrumentalagarhitena agarhitābhyām agarhitaiḥ agarhitebhiḥ
Dativeagarhitāya agarhitābhyām agarhitebhyaḥ
Ablativeagarhitāt agarhitābhyām agarhitebhyaḥ
Genitiveagarhitasya agarhitayoḥ agarhitānām
Locativeagarhite agarhitayoḥ agarhiteṣu

Compound agarhita -

Adverb -agarhitam -agarhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria