Declension table of ?agandha

Deva

NeuterSingularDualPlural
Nominativeagandham agandhe agandhāni
Vocativeagandha agandhe agandhāni
Accusativeagandham agandhe agandhāni
Instrumentalagandhena agandhābhyām agandhaiḥ
Dativeagandhāya agandhābhyām agandhebhyaḥ
Ablativeagandhāt agandhābhyām agandhebhyaḥ
Genitiveagandhasya agandhayoḥ agandhānām
Locativeagandhe agandhayoḥ agandheṣu

Compound agandha -

Adverb -agandham -agandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria