Declension table of ?agandha

Deva

MasculineSingularDualPlural
Nominativeagandhaḥ agandhau agandhāḥ
Vocativeagandha agandhau agandhāḥ
Accusativeagandham agandhau agandhān
Instrumentalagandhena agandhābhyām agandhaiḥ agandhebhiḥ
Dativeagandhāya agandhābhyām agandhebhyaḥ
Ablativeagandhāt agandhābhyām agandhebhyaḥ
Genitiveagandhasya agandhayoḥ agandhānām
Locativeagandhe agandhayoḥ agandheṣu

Compound agandha -

Adverb -agandham -agandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria