Declension table of ?agamyāgamanīya

Deva

NeuterSingularDualPlural
Nominativeagamyāgamanīyam agamyāgamanīye agamyāgamanīyāni
Vocativeagamyāgamanīya agamyāgamanīye agamyāgamanīyāni
Accusativeagamyāgamanīyam agamyāgamanīye agamyāgamanīyāni
Instrumentalagamyāgamanīyena agamyāgamanīyābhyām agamyāgamanīyaiḥ
Dativeagamyāgamanīyāya agamyāgamanīyābhyām agamyāgamanīyebhyaḥ
Ablativeagamyāgamanīyāt agamyāgamanīyābhyām agamyāgamanīyebhyaḥ
Genitiveagamyāgamanīyasya agamyāgamanīyayoḥ agamyāgamanīyānām
Locativeagamyāgamanīye agamyāgamanīyayoḥ agamyāgamanīyeṣu

Compound agamyāgamanīya -

Adverb -agamyāgamanīyam -agamyāgamanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria