Declension table of ?agaditā

Deva

FeminineSingularDualPlural
Nominativeagaditā agadite agaditāḥ
Vocativeagadite agadite agaditāḥ
Accusativeagaditām agadite agaditāḥ
Instrumentalagaditayā agaditābhyām agaditābhiḥ
Dativeagaditāyai agaditābhyām agaditābhyaḥ
Ablativeagaditāyāḥ agaditābhyām agaditābhyaḥ
Genitiveagaditāyāḥ agaditayoḥ agaditānām
Locativeagaditāyām agaditayoḥ agaditāsu

Adverb -agaditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria