Declension table of agadita

Deva

MasculineSingularDualPlural
Nominativeagaditaḥ agaditau agaditāḥ
Vocativeagadita agaditau agaditāḥ
Accusativeagaditam agaditau agaditān
Instrumentalagaditena agaditābhyām agaditaiḥ
Dativeagaditāya agaditābhyām agaditebhyaḥ
Ablativeagaditāt agaditābhyām agaditebhyaḥ
Genitiveagaditasya agaditayoḥ agaditānām
Locativeagadite agaditayoḥ agaditeṣu

Compound agadita -

Adverb -agaditam -agaditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria