Declension table of ?agadaṅkāra

Deva

MasculineSingularDualPlural
Nominativeagadaṅkāraḥ agadaṅkārau agadaṅkārāḥ
Vocativeagadaṅkāra agadaṅkārau agadaṅkārāḥ
Accusativeagadaṅkāram agadaṅkārau agadaṅkārān
Instrumentalagadaṅkāreṇa agadaṅkārābhyām agadaṅkāraiḥ agadaṅkārebhiḥ
Dativeagadaṅkārāya agadaṅkārābhyām agadaṅkārebhyaḥ
Ablativeagadaṅkārāt agadaṅkārābhyām agadaṅkārebhyaḥ
Genitiveagadaṅkārasya agadaṅkārayoḥ agadaṅkārāṇām
Locativeagadaṅkāre agadaṅkārayoḥ agadaṅkāreṣu

Compound agadaṅkāra -

Adverb -agadaṅkāram -agadaṅkārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria