Declension table of ?agārin

Deva

MasculineSingularDualPlural
Nominativeagārī agāriṇau agāriṇaḥ
Vocativeagārin agāriṇau agāriṇaḥ
Accusativeagāriṇam agāriṇau agāriṇaḥ
Instrumentalagāriṇā agāribhyām agāribhiḥ
Dativeagāriṇe agāribhyām agāribhyaḥ
Ablativeagāriṇaḥ agāribhyām agāribhyaḥ
Genitiveagāriṇaḥ agāriṇoḥ agāriṇām
Locativeagāriṇi agāriṇoḥ agāriṣu

Compound agāri -

Adverb -agāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria