Declension table of ?agāriṇī

Deva

FeminineSingularDualPlural
Nominativeagāriṇī agāriṇyau agāriṇyaḥ
Vocativeagāriṇi agāriṇyau agāriṇyaḥ
Accusativeagāriṇīm agāriṇyau agāriṇīḥ
Instrumentalagāriṇyā agāriṇībhyām agāriṇībhiḥ
Dativeagāriṇyai agāriṇībhyām agāriṇībhyaḥ
Ablativeagāriṇyāḥ agāriṇībhyām agāriṇībhyaḥ
Genitiveagāriṇyāḥ agāriṇyoḥ agāriṇīnām
Locativeagāriṇyām agāriṇyoḥ agāriṇīṣu

Compound agāriṇi - agāriṇī -

Adverb -agāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria