Declension table of ?agārasthūṇāvirohaṇa

Deva

NeuterSingularDualPlural
Nominativeagārasthūṇāvirohaṇam agārasthūṇāvirohaṇe agārasthūṇāvirohaṇāni
Vocativeagārasthūṇāvirohaṇa agārasthūṇāvirohaṇe agārasthūṇāvirohaṇāni
Accusativeagārasthūṇāvirohaṇam agārasthūṇāvirohaṇe agārasthūṇāvirohaṇāni
Instrumentalagārasthūṇāvirohaṇena agārasthūṇāvirohaṇābhyām agārasthūṇāvirohaṇaiḥ
Dativeagārasthūṇāvirohaṇāya agārasthūṇāvirohaṇābhyām agārasthūṇāvirohaṇebhyaḥ
Ablativeagārasthūṇāvirohaṇāt agārasthūṇāvirohaṇābhyām agārasthūṇāvirohaṇebhyaḥ
Genitiveagārasthūṇāvirohaṇasya agārasthūṇāvirohaṇayoḥ agārasthūṇāvirohaṇānām
Locativeagārasthūṇāvirohaṇe agārasthūṇāvirohaṇayoḥ agārasthūṇāvirohaṇeṣu

Compound agārasthūṇāvirohaṇa -

Adverb -agārasthūṇāvirohaṇam -agārasthūṇāvirohaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria