Declension table of ?agārāvakāśa

Deva

MasculineSingularDualPlural
Nominativeagārāvakāśaḥ agārāvakāśau agārāvakāśāḥ
Vocativeagārāvakāśa agārāvakāśau agārāvakāśāḥ
Accusativeagārāvakāśam agārāvakāśau agārāvakāśān
Instrumentalagārāvakāśena agārāvakāśābhyām agārāvakāśaiḥ agārāvakāśebhiḥ
Dativeagārāvakāśāya agārāvakāśābhyām agārāvakāśebhyaḥ
Ablativeagārāvakāśāt agārāvakāśābhyām agārāvakāśebhyaḥ
Genitiveagārāvakāśasya agārāvakāśayoḥ agārāvakāśānām
Locativeagārāvakāśe agārāvakāśayoḥ agārāvakāśeṣu

Compound agārāvakāśa -

Adverb -agārāvakāśam -agārāvakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria